॥ महालक्ष्मी स्तुति ॥

मातर्नमामि कमले कमलायताक्षि, श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
 क्षीरोदजे कमलकोमलगर्भगौरि, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥1॥

त्वं श्रीरूपेन्द्रसदने मदनैकमात, ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहरास्ये । 
सूर्ये प्रभासि च जगत्त्रितये प्रभासि, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥2॥

त्वं जातवेदसि सदा दहनात्मशक्ति वैधास्त्वया जगदिदं विविधं विदध्यात् । 
विश्वम्भरोऽपि बिभृयादखिलं भवत्या, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥3॥

त्वत्यक्तमेतदमले हरते हरोऽपि, त्वं पासि हंसि विदधासि परावरासि ।
 ईड्यो बभूव हरिरप्यमले त्वदाप्त्या, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥4॥

शूरः स एव स गुणी स बुधः स धन्यो, मान्यः स एव कुलशीलकलाकलापैः । 
एकः शुचिः स हि पुमान् सकलेऽपि लोके, यत्रापतेत्तव शुभे करुणाकटाक्षः ॥5॥

यस्मिन्वसेः क्षणमहो पुरुषे गजेऽश्वे, स्त्रैणे तृणे सरसि देवकुले गृहेऽने ।
रत्ने पतत्रिणि पशौ शयने धरायां, सश्रीकमेव सकले तदिहास्ति नान्यत् ॥16॥ 

त्वत्स्पृष्टमेव सकलं शुचितां लभेत, त्वत्यक्तमेव सकलं त्वशुचीह लक्ष्मि । 
त्वन्नाम यत्र च सुमङ्गलमेव तत्र, श्रीविष्णुपत्नि कमले कमलालयेऽपि ॥7॥

लक्ष्मीं श्रियं च कमलां कमलालयां च, पद्मां रमां नलिनयुग्मकरां च मां च ।
क्षीरोदजाममृतकुम्भकरामिरां च, विष्णुप्रियामिति सदा जपतां क्व दुःखम ॥8॥

ये पठिष्यन्ति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा । 
तेषां कदाचित् संतापो माऽस्तु माऽस्तु दरिद्रता ॥9॥

माऽस्तु चेष्टवियोगश्च माऽस्तु सम्पत्तिसंक्षयः । 
सर्वत्र विजयश्चाऽस्तु विच्छेदो माऽस्तु सन्ततेः ॥10॥

एवमस्तु मुने सर्वं यत्त्वया परिभाषितम् ।
एतत् स्तोत्रस्य पठनं मम सांनिध्यकारणम् ॥11॥

॥ इस प्रकार स्कन्द पुराण के काशीखण्ड में अगस्तिकृत महालक्ष्मी स्तुति सम्पूर्ण हुई ॥

Loading

Leave a Comment

Your email address will not be published. Required fields are marked *

× Connect on WhatsApp